Saturday, December 13, 2008

लक्ष्म्यष्टक स्तोत्रम्

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते।
शङ्ख चक्र गदाहस्ते महालक्ष्मि नमोऽस्तुते ते॥१
नमस्ते गरुड़ारूढ़े कोलासुर भयङ्करि।
सर्वपाप हरे देवि महालक्ष्मि नमोऽस्तुते॥२॥
सर्वज्ञे सर्व वरदे सर्व दुष्ट भयञ्करि।
सर्व दुःख हरे देवि महालक्ष्मि नमोऽस्तुते॥३॥
सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते॥४॥
आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते॥५॥
स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे।
महापाप हरे देवि महालक्ष्मि नमोऽस्तुते॥६॥
पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते॥७॥
श्वेताम्बरधरे देवि नानालङ्कार भूषिते।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते॥८॥
फलश्रुतिमहालक्ष्म्यष्टकस्तोत्रं यः पठेद् भक्तिमान्नरः।
सर्व सिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा॥९॥
एककाले पठेन्नित्यं महापापविनाशनम्।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्।
महालक्ष्मी भवेन्नित्यं प्रसन्ना वरदा शुभा॥११॥